वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣣न्धे꣢꣫ राजा꣣ स꣢म꣣र्यो꣡ नमो꣢꣯भि꣣र्य꣢स्य꣣ प्र꣡ती꣢क꣣मा꣡हु꣢तं घृ꣣ते꣡न꣢ । न꣡रो꣢ ह꣣व्ये꣡भि꣢रीडते स꣣बा꣢ध꣡ आ꣡ग्निरग्र꣢꣯मु꣣ष꣡सा꣢मशोचि ॥७०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन । नरो हव्येभिरीडते सबाध आग्निरग्रमुषसामशोचि ॥७०॥

मन्त्र उच्चारण
पद पाठ

इ꣣न्धे꣢ । रा꣡जा꣢꣯ । सम् । अ꣣र्यः꣢ । न꣡मो꣢꣯भिः । य꣡स्य꣢꣯ । प्र꣡ती꣢꣯कम् । आ꣡हु꣢꣯तम् । आ । हु꣣तम् । घृते꣡न꣢ । न꣡रः꣢꣯ । ह꣣व्ये꣡भिः꣢ । ई꣣डते । स꣣बा꣡धः꣢ । स꣣ । बा꣡धः꣢꣯ । आ । अ꣣ग्निः꣢ । अ꣡ग्र꣢꣯म् । उ꣣ष꣡सा꣢म् । अ꣣शोचि ॥७०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 70 | (कौथोम) 1 » 2 » 2 » 8 | (रानायाणीय) 1 » 7 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यज्ञाग्नि के सादृश्य से परमात्माग्नि का विषय वर्णित है।

पदार्थान्वयभाषाः -

प्रथम—यज्ञाग्नि के पक्ष में। (अर्यः) हवि-वहन के कर्म का स्वामी (राजा) वेदि में विराजमान यज्ञाग्नि (नमोभिः) सुगन्धित, मधुर, पुष्टिवर्धक और आरोग्यवर्द्धक हवि के अन्नों से (सम् इन्धे) भली-भाँति प्रदीप्त किया जाता है, (यस्य) जिस यज्ञाग्नि का (प्रतीकम्) ज्वाला-रूप मुख (घृतेन) घृत से (आहुतम्) आहुत होता है। (सबाधः) ऋत्विज (नरः) मनुष्य, उस यज्ञाग्नि का (हव्येभिः) हवियों से (ईडते) सत्कार करते हैं। (अग्निः) वह यज्ञाग्नि (उषसाम्) उषाओं के (अग्रम्) सामने (आ अशोचि) चारों ओर यज्ञवेदि में प्रदीप्त किया जाता है ॥ द्वितीय—परमात्मा के पक्ष में। (अर्यः) सबका स्वामी (राजा) सम्राट् परमात्मा (नमोभिः) नमस्कारों द्वारा (सम् इन्धे) हृदय में भली-भाँति प्रकाशित होता है, (यस्य) जिस परमात्मा का (प्रतीकम्) स्वरूप (घृतेन) तेज से (आहुतम्) व्याप्त है। (सबाधः) बाधाओं से आक्रान्त (नरः) मनुष्य (हव्येभिः) आत्म-समर्पण रूप हवियों से, उस परमात्मा की (ईडते) पूजा करते हैं। (अग्निः) वह परमात्मा (उषसाम्) उषाओं के (अग्रम्) आगे (आ अशोचि) उपासकों के हृदय में प्रदीप्त होता है। अभिप्राय यह है कि प्रभात काल में धारणा, ध्यान एवं समाधि के सुगम होने से हृदय में परमेश्वर के तेज का अनुभव सुलभ होता है ॥८॥ इस मन्त्र में श्लेषालङ्कार है। यज्ञाग्नि और परमेश्वराग्नि में उपमानोपमेयभाव व्यङ्ग्य है ॥८॥

भावार्थभाषाः -

जैसे यज्ञवेदि में यज्ञाग्नि को हवियों से प्रदीप्त करते हैं, वैसे ही मनुष्यों को चाहिए कि हृदय में परमात्मा को नमस्कारों द्वारा प्रदीप्त करें ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ यज्ञाग्निसादृश्येन परमात्माग्निविषयमाह।

पदार्थान्वयभाषाः -

प्रथमः—यज्ञाग्निपरः। (अर्यः) हविर्वहनकर्मणाम् ईश्वरः। ‘अर्यः स्वामिवैश्ययोः।’ अ० ३।१।३ इत्यनेन स्वाम्यर्थे निपातितः। (राजा) वेद्यां राजमानो यज्ञाग्निः (नमोभिः) सुगन्धिमिष्टपुष्ट्यारोग्यवर्धकैः हविष्यान्नैः। नमः इत्यन्ननाम। निघं० २।७। (सम् इन्धे२) सम्यक् प्रदीप्यते, (यस्य) यज्ञाग्नेः (प्रतीकम्) ज्वालारूपं मुखम् (घृतेन) आज्येन (आहुतम्) प्राप्ताहुति भवतीति शेषः। (सबाधः) ऋत्विजः। सबाध इति ऋत्विङ्नाम। निघं० २।१८ (नरः) मनुष्याः, तम् अग्निम् (हव्येभिः) हविर्भिः (ईडते) सत्कुर्वन्ति। (अग्निः) स यज्ञवह्निः (उषसाम्) उषःकालानाम् (अग्रम्) संमुखम् (आ अशोचि) आ समन्तात् यज्ञवेद्यां प्रदीप्यते। अजी॑जन॒न्त्सू॑र्यं य॒ज्ञम॒ग्निम्। ऋ० ७।७८।३ इत्युषसाम् अग्नेर्जननीरूपेण वर्णनात् ॥ अथ द्वितीयः—परमात्मपरः। (अर्यः) सर्वेषां स्वामी (राजा) सम्राट् परमात्मा (नमोभिः) नमस्कारैः (सम् इन्धे) हृदये सम्यक् प्रकाशते (यस्य) परमात्मनः (प्रतीकम्) स्वरूपम् (घृतेन) तेजसा। तेजो वै घृतम्। तै० सं० २।२।९।४। घृ क्षरणदीप्त्योः। (आहुतम्) व्याप्तं वर्तते। (सबाधः) बाधाभिभूताः। बाधते इति बात्, क्विपि रूपम्, तया सह विद्यमाना; सबाधः। (नरः) मनुष्याः। नृ शब्दस्य प्रथमाबहुवचने रूपम्। तं परमात्माग्निम् (हव्येभिः) हव्यैः, आत्मसमर्पणरूपहविर्भिः (ईडते) पूजयन्ति, बलं याचन्ते वा। ईडते याचन्ति स्तुवन्ति वर्द्धयन्ति पूजयन्तीति वा। निरु० ८।१। (अग्निः) स परमात्मा (उषसाम्) प्रभातवेलानाम् (अग्रम्) अग्रे (आ अशोचि) उपासकानां हृदये प्रदीप्यते। प्रभातकाले धारणाध्यानसमाधीनां सुकरत्वाद् हृदये परमेश्वरदीप्तेरनुभवः सुलभ एवेति भावः ॥८॥ अत्र श्लेषालङ्कारः। यज्ञाग्निपरमेश्वराग्न्योरुपमानोपमेयभावश्च ध्वन्यते ॥८॥

भावार्थभाषाः -

यज्ञाग्निर्यज्ञवेद्यां हविर्भिरिव मनुष्यैः परमात्मा हृदये नमस्कारैः प्रदीपनीयः ॥८॥

टिप्पणी: १. ऋ० ७।८।१ अग्निरग्र उषसामशोचि इति पाठः। ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजा कीदृशः स्यादिति पक्षे व्याख्यातवान्। २. समिन्धे सम्यक् दीप्यते इत्यर्थः—इति वि०। समिध्यते—इति भ०, सा०।